वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

आ꣡ ति꣢ष्ठ वृत्रह꣣न्र꣡थं꣢ यु꣣क्ता꣢ ते꣣ ब्र꣡ह्म꣢णा꣣ ह꣡री꣢ । अ꣡र्वाची꣢न꣣ꣳ सु꣢ ते꣣ म꣢नो꣣ ग्रा꣡वा꣢ कृणोतु व꣣ग्नु꣡ना꣢ ॥१०२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥

मन्त्र उच्चारण
पद पाठ

आ । ति꣣ष्ठ । वृत्रहन् । वृत्र । हन् । र꣡थ꣢꣯म् । यु꣣क्ता꣢ । ते꣣ । ब्र꣡ह्म꣢꣯णा । हरी꣣इ꣡ति꣢ । अ꣣र्वाची꣡न꣢म् । अ꣣र्व । अची꣡न꣢म् । सु । ते꣣ । म꣡नः꣢꣯ । ग्रा꣡वा꣢꣯ । कृ꣣णोतु । वग्नु꣡ना꣢ ॥१०२९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1029 | (कौथोम) 3 » 2 » 23 » 2 | (रानायाणीय) 6 » 7 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा है कि परमेश्वर जीवात्मा को नये जन्म में देह में प्रवेश कराता है।

पदार्थान्वयभाषाः -

हे (वृत्रहन्) पाप, विघ्न आदि के विनाशक जीवात्मन् ! तू (रथम्) नवीन शरीर-रूप रथ पर (आ तिष्ठ) आकर बैठ। (ब्रह्मणा) मुझ परमेश्वर ने (ते) तेरे लिए (हरी) प्राण-अपान वा ज्ञानेन्द्रिय-कर्मेन्द्रिय (युक्ता) तुझमें नियुक्त किये हैं। कुमारावस्था में गुरुकुल में प्रविष्ट होने के पश्चात् (ग्रावा) विद्वान् उपदेष्टा गुरु (वग्नुना) उपदेश-रूप शब्द से (ते मनः) तेरे मन को (अर्वाचीनम्) धर्म के अभिमुख (सु कृणोतु) भली-भाँति करे ॥२॥

भावार्थभाषाः -

जीवात्मा माता के गर्भ में प्रवेश करके जन्म लेकर माता और पिता जी की गोद में खेलता हुआ उनके सान्निध्य से प्रारम्भिक शिक्षा प्राप्त कर कुमार अवस्था में यथोचित समय पर गुरुकुल में जाकर गुरुओं से शास्त्राध्ययन करता हुआ मन को धर्म में लगाए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरो जीवात्मानं नवजन्मनि देहं प्रवेशयति।

पदार्थान्वयभाषाः -

हे (वृत्रहन्) पापविघ्नादीन् हन्तः जीवात्मन् ! त्वम् (रथम्) नूतनं देहरूपं रथम् (आ तिष्ठ) अधिरोह। (ब्रह्मणा) परमेश्वरेण मया (ते) तुभ्यम् (हरी) प्राणापानौ ज्ञानकर्मेन्द्रिये वा (युक्ता) युक्तौ, नियुक्तौ स्तः। कुमारावस्थायां गुरुकुलप्रवेशानन्तरं (ग्रावा) विद्वान् उपदेष्टा गुरुः। [विद्वांसो हि ग्रावाणः। श० ३।९।३।१४। गृणाति उपदिशति इति ग्रावा गुरुः।] (वग्नुना) उपदेशात्मकेन शब्देन। [वम्नुरिति वाङ्नाम। निघं० १।११। वच परिभाषणे धातोः ‘वचेर्गश्च’। उ० ३।३३ इति सूत्रेण नुः प्रत्ययः, धातोश्च गान्तादेशः।] (ते मनः) तव चित्तम् (अर्वाचीनम्) धर्माभिमुखम् (सु कृणोतु) सम्यक् करोतु ॥२॥२

भावार्थभाषाः -

जीवात्मा मातुर्गर्भं प्रविश्य जन्म गृहीत्वा मातापित्रोरङ्के क्रीडन् तयोः सकाशात् प्रारम्भिकशिक्षां प्राप्य कुमारः सन् यथाकालं गुरुकुलं गत्वा गुरुभ्यः शास्त्राध्ययनं कुर्वन् मनो धर्मे प्रवर्तयेत् ॥२॥

टिप्पणी: १. ऋ० १।८४।३। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षो योद्धॄन् किमादिशेदिति विषये व्याचष्टे।